श्रीयुगलाष्टकम्

श्रीयुगलाष्टकम् 



श्रीमाधवेन्द्रपुरीविरचितं ।

वृन्दावनविहाराढ्यौ सच्चिदानन्दविग्रहौ ।
मणिमण्डपमध्यस्थौ राधाकृष्णौ नमाम्यहम् ॥ १॥

पीतनीलपटौ शान्तौ श्यामगौरकलेबरौ ।
सदा रासरतौ सत्यौ राधाकृष्णौ नमाम्यहम् ॥ २॥

भावाविष्टौ सदा रम्यौ रासचातुर्यपण्डितौ ।
मुरलीगानतत्त्वज्ञौ राधाकृष्णौ नमाम्यहम् ॥ ३॥

यमुनोपवनावासौ कदम्बवनमन्दिरौ ।
कल्पद्रुमवनाधीशौ राधाकृष्णौ नमाम्यहम् ॥ ४॥

यमुनास्नानसुभगौ गोवर्धनविलासिनौ ।
दिव्यमन्दारमालाढ्यौ राधाकृष्णौ नमाम्यहम् ॥ ५॥

मञ्जीररञ्जितपदौ नासाग्रगजमौक्तिकौ ।
मधुरस्मेरसुमुखौ राधाकृष्णौ नमाम्यहम् ॥ ६॥

अनन्तकोटिब्रह्माण्डे सृष्टिस्थित्यन्तकारिणौ ।
मोहनौ सर्वलोकानां राधाकृष्णौ नमाम्यहम् ॥ ७॥

परस्परसमाविष्टौ परस्परगणप्रियौ ।
रससागरसम्पन्नौ राधाकृष्णौ नमाम्यहम् ॥ ८॥

इति श्रीमाधवेन्द्रपुरीविरचितं श्रीयुगलाष्टकं सम्पूर्णम् ।

Comments

Popular posts from this blog

Ishq ke saat mukaam इश्क के 7 मुक़ाम

श्रित कमला कुच मण्डल ऐ , तृषित

श्री राधा परिचय